Righteousness (Dharma)य उद्धरेत्करं राजा प्रजा धर्मेष्वशिक्षयन् ।
प्रजानां शमलं भुङ्क्ते भगं च स्वं जहाति स: ।। - श्रीमद्भागवत ४.२१.२४
Post Top Ad
Your Ad Spot
Showing posts with label arthashastra. Show all posts
Showing posts with label arthashastra. Show all posts
Friday, 30 May 2008
Righteousness (Dharma)
1. यो यथा वर्तते यस्मिंस्तस्मिन्नेव प्रवर्तयन् ।
2. यस्मिन्यथा वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्म: ।
3. स चेन्निकृत्या युध्येत निकृत्या प्रतियोधयेत् ।
6. निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चय: ।
7. भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति ।
9. नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाततायिन: ।
Post Top Ad
Your Ad Spot